B 348-2 Ṣaṭpañcāśikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/2
Title: Ṣaṭpañcāśikā
Dimensions: 24.5 x 10.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:
Reel No. B 348-2 Inventory No. 63811
Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā
Author Pṛthuyaśas
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 25.3 x 10.2 cm
Folios 20
Lines per Folio 12–13
Foliation figures in lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/425
Manuscript Features
MS holds the chapters up to the śubhāśubhaciṃtā.
Excerpts
«Beginning of the root text:»
śrīḥ
praṇipatya raviṃ mūrddhnā
varāhamihirātmajena pṛthuyaśasā
praśne kṛtārthagahanā
parārtham uddī(!)śya sadyaśasā 1
yutir vilagnāddhibukāc ca bṛddhir
madhyāt pravāsostamayān nivṛtti(!)
vācyaṃ grahaiḥ praśnavilagnakālād
gṛhapraviṣṭo hibuke pravāsī 2 (fol. 1v7, 2v7)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || ||
natvā sūryaṃ girāṃ devīm ācāryoktiṃ vicārya ca
plavoya[m] graṃthavākyāni(!) kriyate praśnasāgare
atha praśnaprayojanam āha varāha
daivajñasya hi daivena sadasatphalavāñchayā
avaśya gocaraṃ martyaḥ †savaḥ† samupanīyate
aśrauṣīc ca purā viṣṇor jñānārthe samupasthitaḥ
vacanaṃ lokanāthopi brahmā praśnādinirṇayaṃ (fol. 1v1–3)
«End of the root text:»
induṃ hi saptadaśamāyatriputrisaṃsthaṃ
paśyed guruḥ śubhaphalaṃ pramadākṛtaṃ syāt ||
lagnatridharmasuta naidhanagāś ca pāpāḥ
kāryārthanāśabhayadāḥ śubhadāḥ śubhāś ca || 4 ||
śubhagrahāḥ saumyanirīkṣitāś ca
vilagnasaptāṣṭamapaṃcamasthāḥ ||
triṣaṭ daśāyeṣu niśākaraśce chubhaṃ bhaved roganipīḍitānām || 5 || 34 || || (fol. 20v7, 21v6, 21v5)
«End of the commentary:»
krūratām upagate śitaraśmau
raṃdhrabhāji maraṇaṃ kathayaṃti
maraṇam āśukarityaśubhe kṣitā(!)
durudharā caturastam adhiṣṭ[h]ite ||
balayutais tv aśubhair avalokite
śaśini gātrabhayāt kurtute rujaḥ
saumyāddṛṣṭaḥ sūnur aṃbhojabaṃdhor
yaṃ yaṃ rāśīṃ cārato sau hinasti
haṃti krūrālokitas tasya tasya
kṣipraṃ prāṇān rogoṇo ʼrogiṇo veti || 5 || 34 || (fol. 21v8–10 )
«Sub–colophon:»
iti śubhāśubhaciṃtā || (fol. 21v5)
Microfilm Details
Reel No. B 348/2
Date of Filming 01-10-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-10-2008
Bibliography