B 348-2 Ṣaṭpañcāśikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/2
Title: Ṣaṭpañcāśikā
Dimensions: 24.5 x 10.6 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/425
Remarks:


Reel No. B 348-2 Inventory No. 63811

Title Ṣaṭpañcāśikā and Ṣaṭpañcāśikāṭīkā

Author Pṛthuyaśas

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.3 x 10.2 cm

Folios 20

Lines per Folio 12–13

Foliation figures in lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/425

Manuscript Features

MS holds the chapters up to the śubhāśubhaciṃtā.

Excerpts

«Beginning of the root text:»

śrīḥ

praṇipatya raviṃ mūrddhnā

varāhamihirātmajena pṛthuyaśasā

praśne kṛtārthagahanā

parārtham uddī(!)śya sadyaśasā 1

yutir vilagnāddhibukāc ca bṛddhir

madhyāt pravāsostamayān nivṛtti(!)

vācyaṃ grahaiḥ praśnavilagnakālād

gṛhapraviṣṭo hibuke pravāsī 2  (fol. 1v7, 2v7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

natvā sūryaṃ girāṃ devīm ācāryoktiṃ vicārya ca

plavoya[m] graṃthavākyāni(!) kriyate praśnasāgare

atha praśnaprayojanam āha varāha

daivajñasya hi daivena sadasatphalavāñchayā

avaśya gocaraṃ martyaḥ †savaḥ† samupanīyate

aśrauṣīc ca purā viṣṇor jñānārthe samupasthitaḥ

vacanaṃ lokanāthopi brahmā praśnādinirṇayaṃ (fol. 1v1–3)

«End of the root text:»

induṃ hi saptadaśamāyatriputrisaṃsthaṃ

paśyed guruḥ śubhaphalaṃ pramadākṛtaṃ syāt ||

lagnatridharmasuta naidhanagāś ca pāpāḥ

kāryārthanāśabhayadāḥ śubhadāḥ śubhāś ca || 4 ||

śubhagrahāḥ saumyanirīkṣitāś ca

vilagnasaptāṣṭamapaṃcamasthāḥ ||

triṣaṭ daśāyeṣu niśākaraśce chubhaṃ bhaved roganipīḍitānām || 5 || 34 || || (fol. 20v7, 21v6, 21v5)

«End of the commentary:»

krūratām upagate śitaraśmau

raṃdhrabhāji maraṇaṃ kathayaṃti

maraṇam āśukarityaśubhe kṣitā(!)

durudharā caturastam adhiṣṭ[h]ite ||

balayutais tv aśubhair avalokite

śaśini gātrabhayāt kurtute rujaḥ

saumyāddṛṣṭaḥ sūnur aṃbhojabaṃdhor

yaṃ yaṃ rāśīṃ cārato sau hinasti

haṃti krūrālokitas tasya tasya

kṣipraṃ prāṇān rogoṇo ʼrogiṇo veti || 5 || 34 || (fol. 21v8–10 )

«Sub–colophon:»

iti śubhāśubhaciṃtā || (fol. 21v5)

Microfilm Details

Reel No. B 348/2

Date of Filming 01-10-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-10-2008

Bibliography